वांछित मन्त्र चुनें

नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे । विश्वं॑ शृणोति॒ पश्य॑ति ॥

अंग्रेज़ी लिप्यंतरण

nakīm indro nikartave na śakraḥ pariśaktave | viśvaṁ śṛṇoti paśyati ||

पद पाठ

नकी॑म् । इन्द्रः॑ । निऽक॑र्तवे । न । श॒क्रः । परि॑ऽशक्तवे । विश्व॑म् । शृ॒णो॒ति॒ । पश्य॑ति ॥ ८.७८.५

ऋग्वेद » मण्डल:8» सूक्त:78» मन्त्र:5 | अष्टक:6» अध्याय:5» वर्ग:31» मन्त्र:5 | मण्डल:8» अनुवाक:8» मन्त्र:5


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ईश ! तू (नः) हम मनुष्यों को (व्यञ्जनम्) विविध शाक पत्र आदि (गाम्) गौ, मेष आदि पशु (अश्वम्) अश्व हाथी आदि वाहन और (अभ्यञ्जनम्) तेल आदि तथा (सचा) इन पदार्थों के साथ (मना) मननीय (हिरण्यया) सुवर्णमय उपकरण (आभर) दे ॥२॥
भावार्थभाषाः - जो आवश्यक वस्तु हों, वे ही ईश्वर से माँगें ॥२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ईश ! त्वम्। नोऽस्मभ्यं व्यञ्जनम्। गाम्। अश्वम्। अभ्यञ्जनञ्च तैलादिकञ्च। आभर। सचा=तैः सह। मना=मननीयानि। हिरण्यया=हिरण्मयानि उपकरणानि च। आहर ॥२॥